योगः

Virasana 2 क्या है, इसके लाभ एवं सावधानियाँ

What is Virasana 2, Its Benefits & Precautions

विरासन इति किम् २

विरासन 2. वीरः शूरः इत्यर्थः । जिस प्रकार शूर पुरुष अपने शत्रु पर आक्रमण करते समय स्थिति ग्रहण करता है, इसी आसन में भी इसी तरह की स्थिति बनती है, अतः इसे विरासन कहा जाता है।

इति अपि ज्ञातव्यम्: वीर मुद्रा/ मुद्रा 2, वीरा या वीरा आसन, वीर या वीर आसन, वीरासन

इस आसन को कैसे प्रारम्भ करे

  • वामपादं अग्रे नीत्वा वामपादं प्रारम्भिकस्थानात् अधिकतमदूरे तलस्थाने स्थापयन्तु ।
  • उभौ हस्तौ आनयित्वा तालौ संयोजयित्वा वामपादस्य जानुषु स्थापयित्वा ।
  • वामपादं जानुमध्ये एतादृशरीत्या मोचयन्तु यत् ऊरुः वत्सः च ९० डिग्री मध्ये आगच्छन्ति ।
  • दाहिने पैर को सीधा रखें।
  • संयोजितहस्तौ उपरि उत्थाप्य पुनः शिरः उपरि नेतुम् ततः कोणयोः हस्तौ न नमयित्वा शिरः पृष्ठतः मोचयित्वा दृष्टिः पृष्ठतः अधः स्थापयतु।

इस आसन को कैसे समाप्त करें

  • मुक्तिं कर्तुं शरीरं अग्रे आनयितुं आरभत तथा जानुनि हस्तौ स्थापयन्तु।अग्रभागे दृष्टिः स्थापयन्तु।
  • जानु को ऋजु करके हाथों को मूल स्थान पर रखें।
  • वामपादं पुनः स्वस्थाने स्थापयित्वा स्थितं स्थितिं गृह्णीयात् ।

विडियो ट्यूटोरियल

विरासन के लाभ 2

शोध के अनुसार यह आसन नीचे के अनुसार सहायक है(YR/1)

  1. इस आसन में पाद, कटि, मेरुदण्ड एवं कण्ठ के सन्धि तक रक्त परिसंचरण नियमित होता है।
  2. मेरुदण्डः लोचदारः भवति तस्य कार्ये च सुधारः भवति ।
  3. पाचन-अङ्गानाम् उपरि दबावः भवति, उदरं च खिन्नं भवति, येन तेषां कार्यं प्रवर्धयति ।

विरासन करने से पूर्व सावधानी 2

अनेक वैज्ञानिक अध्ययनों के अनुसार अधोलिखित रोगों में सावधानी ग्रहण की आवश्यकता है(YR/2)

  1. पश्चात्तापस्य प्रक्रिया मन्दं नियन्त्रितं च भवेत्, अन्यथा तुलनं कर्तुं कठिनं भवति ।
  2. संतुलनस्य हानिः शरीरस्य केषाञ्चन भागानां हानिकारकं सिद्धं भवेत् ।
  3. मन्दं नियन्त्रितं च गतिः आवश्यके बिन्दौ स्थगितुं अवांछिततनावं परिहरितुं च सहायकं भवति ।

अतः, यदि भवतः उपरि उल्लिखितानां समस्यानां कश्चन समस्या अस्ति तर्हि स्वचिकित्सकेन सह परामर्शं कुर्वन्तु।

Histroy एवं योग का वैज्ञानिक आधार

पवित्रलेखानां मौखिकप्रसारणस्य, तस्य शिक्षायाः गोपनीयतायाः च कारणात् योगस्य अतीतं रहस्य-भ्रम-सम्पन्नम् अस्ति । नाजुक ताड़पत्रों पर प्रारम्भिक योग साहित्य दर्ज किया गया था। अतः सहजतया क्षतिग्रस्तं, नष्टं, नष्टं वा अभवत् । योगस्य उत्पत्तिः ५,००० वर्षाणाम् अधिककालं यावत् भवितुं शक्नोति । तथापि अन्ये शिक्षाविदः मन्यन्ते यत् एतत् १०,००० वर्षाणि यावत् पुरातनं भवितुम् अर्हति । योगस्य दीर्घः यशस्वी च इतिहासः चतुर्भिः विशिष्टेषु वृद्धि-अभ्यास-आविष्कार-कालेषु विभक्तः भवेत् ।

  • पूर्व शास्त्रीय योग
  • शास्त्रीय योग
  • उत्तर शास्त्रीय योग
  • आधुनिक योग

योग दार्शनिक स्वरों वाला मनोवैज्ञानिक विज्ञान है। पतंजलि अपनी योग पद्धति का आरंभ करते हैं यह निर्देश देकर कि मन का नियमन अवश्य करना चाहिए – योगाः-चित्त-वृत्ति-निरोधः। सांख्यवेदान्तयोः दृश्यमानानां मनसः नियमनस्य आवश्यकतायाः बौद्धिकमूलाधारेषु पतञ्जलिः न गहनं करोति । योग इति मनसः नियमः, विचार-द्रव्यस्य बाध्यता इति आह । योग व्यक्तिगत अनुभव पर आधारित एक विज्ञान है। योग का सबसे आवश्यक लाभ यह है कि यह हमें स्वस्थ शारीरिक एवं मानसिक स्थिति बनाए रखने में सहायक होता है।

योगः वृद्धावस्थायाः प्रक्रियां मन्दं कर्तुं साहाय्यं कर्तुं शक्नोति । यतः वृद्धत्वं प्रायः स्वमद्यपानेन वा आत्मविषेण वा आरभ्यते। अतः, वयं शरीरं स्वच्छं, लचीलं, सम्यक् स्नेहनं च कृत्वा कोशिकाक्षयस्य कैटाबोलिक प्रक्रियां पर्याप्ततया सीमितं कर्तुं शक्नुमः। योगासन, प्राणायाम, ध्यान सभी को मिलाकर योग का पूर्ण लाभ प्राप्त करना होगा।

संक्षेपः
विरासन २ मांसपेशिनां लचीलतां वर्धयितुं, शरीरस्य आकारं सुधरयति, मानसिकतनावं न्यूनीकरोति, तथैव समग्रस्वास्थ्यं वर्धयति च सहायकं भवति।