योगः

Tolangulasana 2 क्या है, इसके लाभ एवं सावधानियाँ

What is Tolangulasana 2, Its Benefits & Precautions

तोलाङ्गुलासन इति किम् २

तोलाङ्गुलासनम् २ तोलाङ्गुलासनस्य द्वितीयः विविधता अपि संतुलनमुद्रा अस्ति । शरीरस्य सर्वं भारं तव हस्तेषु भविष्यति।

इति अपि ज्ञातव्यम्: तौलना मुद्रा, तौलन तराजू दण्ड मुद्रा, तौलना मुद्रा, तोलांगूला आसन, तोलंगूला आसन, तोलांगुला-दण्डासन

इस आसन को कैसे प्रारम्भ करे

  • दण्डासने उपविश्य शनैः शनैः शरीरस्य भारं हस्तेषु गृह्णातु।
  • निःश्वासं कृत्वा शरीरं उत्थापयेत्, पादौ सह नितम्बेन भूमौ उपरि।
  • तव पादौ ऋजुं भवितव्यं भूमिं न स्पृशेत् ।
  • स्वं कठोरं कृत्वा किञ्चित्कालं यावत् मुद्रायां तिष्ठन्तु।

इस आसन को कैसे समाप्त करें

  • मुक्तिं कर्तुं पुनः आरम्भस्थाने आगत्य आरामं कुर्वन्तु।

विडियो ट्यूटोरियल

तोलाङ्गुलासन के लाभ 2

शोध के अनुसार यह आसन नीचे के अनुसार सहायक है(YR/1)

  1. बाहु-कटिबन्धयोः स्नायुषु दृढीकरणं करोति ।
  2. पृष्ठक्षेत्रं च पादौ च प्रसारयति।

तोलाङ्गुलासन करने से पूर्व सावधानी 2

अनेक वैज्ञानिक अध्ययनों के अनुसार अधोलिखित रोगों में सावधानी ग्रहण की आवश्यकता है(YR/2)

  1. हृदयस्य दुर्बलतायां वा कटिबन्धस्तरस्य अतिशयोक्तिपूर्णदुर्बलतायाः वा सति सावधानता तु श्रेयस्करम् ।

अतः, यदि भवतः उपरि उल्लिखितानां समस्यानां कश्चन समस्या अस्ति तर्हि स्वचिकित्सकेन सह परामर्शं कुर्वन्तु।

Histroy एवं योग का वैज्ञानिक आधार

पवित्रलेखानां मौखिकप्रसारणस्य, तस्य शिक्षायाः गोपनीयतायाः च कारणात् योगस्य अतीतं रहस्य-भ्रम-सम्पन्नम् अस्ति । नाजुक ताड़पत्रों पर प्रारम्भिक योग साहित्य दर्ज किया गया था। अतः सहजतया क्षतिग्रस्तं, नष्टं, नष्टं वा अभवत् । योगस्य उत्पत्तिः ५,००० वर्षाणाम् अधिककालं यावत् भवितुं शक्नोति । तथापि अन्ये शिक्षाविदः मन्यन्ते यत् एतत् १०,००० वर्षाणि यावत् पुरातनं भवितुम् अर्हति । योगस्य दीर्घः यशस्वी च इतिहासः चतुर्भिः विशिष्टेषु वृद्धि-अभ्यास-आविष्कार-कालेषु विभक्तः भवेत् ।

  • पूर्व शास्त्रीय योग
  • शास्त्रीय योग
  • उत्तर शास्त्रीय योग
  • आधुनिक योग

योग दार्शनिक स्वरों वाला मनोवैज्ञानिक विज्ञान है। पतंजलि अपनी योग पद्धति का आरंभ करते हैं यह निर्देश देकर कि मन का नियमन अवश्य करना चाहिए – योगाः-चित्त-वृत्ति-निरोधः। सांख्यवेदान्तयोः दृश्यमानानां मनसः नियमनस्य आवश्यकतायाः बौद्धिकमूलाधारेषु पतञ्जलिः न गहनं करोति । योग इति मनसः नियमः, विचार-द्रव्यस्य बाध्यता इति आह । योग व्यक्तिगत अनुभव पर आधारित एक विज्ञान है। योग का सबसे आवश्यक लाभ यह है कि यह हमें स्वस्थ शारीरिक एवं मानसिक स्थिति बनाए रखने में सहायक होता है।

योगः वृद्धावस्थायाः प्रक्रियां मन्दं कर्तुं साहाय्यं कर्तुं शक्नोति । यतः वृद्धत्वं प्रायः स्वमद्यपानेन वा आत्मविषेण वा आरभ्यते। अतः, वयं शरीरं स्वच्छं, लचीलं, सम्यक् स्नेहनं च कृत्वा कोशिकाक्षयस्य कैटाबोलिक प्रक्रियां पर्याप्ततया सीमितं कर्तुं शक्नुमः। योगासन, प्राणायाम, ध्यान सभी को मिलाकर योग का पूर्ण लाभ प्राप्त करना होगा।

संक्षेपः
तोलाङ्गुलासन २ मांसपेशिनां लचीलतां वर्धयितुं, शरीरस्य आकारं सुधरयति, मानसिकतनावं न्यूनीकरोति, तथैव समग्रस्वास्थ्यं सुधरयति च सहायकं भवति।