योगः

वक्रासन क्या है, इसके लाभ एवं सावधानियाँ

What is Vakrasana, Its Benefits & Precautions

वक्रसन इति किम्

वक्रासनम् इस आसन में शरीर के ऊपरी भाग को पूर्णतः परिवर्तित एवं विवर्तित होता है। मेरुदण्डः हस्तस्नायुः पादौ पृष्ठं च तनम् ।

इति अपि ज्ञातव्यम्: मोड़ मुद्रा, मोड़ मुद्रा, वक्र आसन, वक्र आसन

इस आसन को कैसे प्रारम्भ करे

  • ऋजुं उपविशतु, एकत्र पुरतः पादौ प्रसारयन्।
  • पार्श्वे हस्तौ भूमौ आश्रित्य अङ्गुलौ मिलित्वा अग्रे दर्शयन्।
  • शनैः शनैः स्वस्य एकं पादं (अर्थात् वामम्) जानुनि कृत्वा दक्षिणपादस्य जानुसमीपे भूमौ तलस्थाने स्थापयन्तु ।
  • वामपादस्य जानुना ९०° कोणं ऋजुं आकाशं प्रति करणीयम् ।
  • वामहस्तं पृष्ठं प्रति गृहीत्वा मेरुदण्डात् सीधा ९” दूरे भूमौ हस्ततलं स्थापयन्तु ।
  • अङ्गुलयोः एकत्र पश्चात्तापं दर्शयन्तः।
  • ततः दक्षिणं हस्तं वामजानुपरं प्रति न्यसेत् ।
  • यदि पूर्वदिशि पादाः प्रसारिताः भवन्ति तर्हि हस्तस्य अङ्गुलयो उत्तरं प्रति सूचयिष्यन्ति।
  • अधुना शिरः पृष्ठं च पृष्ठभागं प्रति विवर्त्य पृष्ठभागं द्रष्टुं प्रयतध्वम्।
  • मूलस्थानं प्रति आगच्छन् प्रथमं स्वशिरः मूलस्थानं प्रति आनयन्तु ।
  • अधुना दक्षिणहस्तं मूलस्थानं प्रति नीत्वा ततः वामहस्तं पृष्ठतः आनय शरीरस्य पार्श्वे स्थापयन्तु ।
  • अधुना शनैः शनैः गुञ्जितं पादं प्रसारयित्वा प्रथमस्थाने इव स्थायिरूपेण उपविशन्तु ।
  • तथैव परपादादभ्यस्यसेत् ।
  • अनेन वक्रासनस्य एकं वृत्तं भवति ।

इस आसन को कैसे समाप्त करें

  • मुद्रा को मुक्त करने के लिए धीरे-धीरे अपने गुना हुआ पैर को फैलाकर प्रथम स्थिति के समान खड़ा होकर बैठें।
  • तथैव परपादादभ्यस्यसेत् ।
  • अनेन वक्रासनस्य एकं वृत्तं भवति ।

विडियो ट्यूटोरियल

वक्रासन के लाभ

शोध के अनुसार यह आसन नीचे के अनुसार सहायक है(YR/1)

  1. यह आसन रीढ़ की हड्डी को मजबूत करता है तथा तंत्रिकाएं को सक्रिय करता है।
  2. सुभुमण का मुख खुलता है और कुण्डलिनी शक्ति उदात्त होती है।इस आसन से कमर की मांसपेशियों को स्फूर्ति मिलती है।
  3. पूर्ण वक्रासन अर्धवक्रासन करने से प्राप्त सभी लाभ प्रदान करता है।

वक्रासन करने से पूर्व सावधानी

अनेक वैज्ञानिक अध्ययनों के अनुसार अधोलिखित रोगों में सावधानी ग्रहण की आवश्यकता है(YR/2)

  1. महता उदरं येषां भवति तेषां जानुपरं हस्तं स्थापयितुं कष्टं भवति । जानुनि हस्तं स्थापयितव्यं वा यत्र यत्र भवति तत्रैव स्थापयितव्यमिति सूचितवन्तः, यदि भूमौ स्थापयितुं न शक्यते ।

अतः, यदि भवतः उपरि उल्लिखितानां समस्यानां कश्चन समस्या अस्ति तर्हि स्वचिकित्सकेन सह परामर्शं कुर्वन्तु।

Histroy एवं योग का वैज्ञानिक आधार

पवित्रलेखानां मौखिकप्रसारणस्य, तस्य शिक्षायाः गोपनीयतायाः च कारणात् योगस्य अतीतं रहस्य-भ्रम-सम्पन्नम् अस्ति । नाजुक ताड़पत्रों पर प्रारम्भिक योग साहित्य दर्ज किया गया था। अतः सहजतया क्षतिग्रस्तं, नष्टं, नष्टं वा अभवत् । योगस्य उत्पत्तिः ५,००० वर्षाणाम् अधिककालं यावत् भवितुं शक्नोति । तथापि अन्ये शिक्षाविदः मन्यन्ते यत् एतत् १०,००० वर्षाणि यावत् पुरातनं भवितुम् अर्हति । योगस्य दीर्घः यशस्वी च इतिहासः चतुर्भिः विशिष्टेषु वृद्धि-अभ्यास-आविष्कार-कालेषु विभक्तः भवेत् ।

  • पूर्व शास्त्रीय योग
  • शास्त्रीय योग
  • उत्तर शास्त्रीय योग
  • आधुनिक योग

योग दार्शनिक स्वरों वाला मनोवैज्ञानिक विज्ञान है। पतंजलि अपनी योग पद्धति का आरंभ करते हैं यह निर्देश देकर कि मन का नियमन अवश्य करना चाहिए – योगाः-चित्त-वृत्ति-निरोधः। सांख्यवेदान्तयोः दृश्यमानानां मनसः नियमनस्य आवश्यकतायाः बौद्धिकमूलाधारेषु पतञ्जलिः न गहनं करोति । योग इति मनसः नियमः, विचार-द्रव्यस्य बाध्यता इति आह । योग व्यक्तिगत अनुभव पर आधारित एक विज्ञान है। योग का सबसे आवश्यक लाभ यह है कि यह हमें स्वस्थ शारीरिक एवं मानसिक स्थिति बनाए रखने में सहायक होता है।

योगः वृद्धावस्थायाः प्रक्रियां मन्दं कर्तुं साहाय्यं कर्तुं शक्नोति । यतः वृद्धत्वं प्रायः स्वमद्यपानेन वा आत्मविषेण वा आरभ्यते। अतः, वयं शरीरं स्वच्छं, लचीलं, सम्यक् स्नेहनं च कृत्वा कोशिकाक्षयस्य कैटाबोलिक प्रक्रियां पर्याप्ततया सीमितं कर्तुं शक्नुमः। योगासन, प्राणायाम, ध्यान सभी को मिलाकर योग का पूर्ण लाभ प्राप्त करना होगा।

संक्षेपः
वक्रासन मांसपेशियों की लचीलापन बढ़ाने में सहायक होता है, शरीर के आकार में सुधार करता है, मानसिक तनाव को कम करता है, साथ ही समग्र स्वास्थ्य में सुधार करता है।