योगः

उधर्व तादासन क्या है, इसके लाभ एवं सावधानियाँ

What is Udharva Tadasana, Its Benefits & Precautions

उधर्व तादासन इति किम्

उधर्व तादासन यह आसन तदासन के बराबर है पर यह आसन हाथों को ऊपर की ओर जोड़ा जाएगा।

इति अपि ज्ञातव्यम्: उद्धव तादासन, साइड पर्वत मुद्रा, साइड मोड़ मुद्रा, उधर्व तादा आसन, उधर्व तड आसन

इस आसन को कैसे प्रारम्भ करे

  • सीधा खड़ा होकर आगे की ओर देखें।
  • तादासन स्थिति ग्रहण करें।
  • अधुना द्वयोः हस्तयोः अङ्गुलीः परस्परं स्थापयन्तु ।
  • बाहूभ्यां पुरतः ऋजुं हस्तौ उत्थापयित्वा अञ्जलिः ऊर्ध्वमुखः भवेत् ।
  • अधुना शनैः शनैः पार्ष्णिं उत्थाप्य पादाङ्गुलिषु तिष्ठन्तु।
  • यथाशक्ति पार्ष्णिम् उत्थापयन्तु।
  • यथासम्भवं शरीरं ऊर्ध्वं प्रसारयन्तु।

इस आसन को कैसे समाप्त करें

  • मुक्तिं कर्तुं पुनः स्थितस्थाने आगत्य ततः आरामं कुर्वन्तु।

विडियो ट्यूटोरियल

उधर्व तादासन के लाभ

शोध के अनुसार यह आसन नीचे के अनुसार सहायक है(YR/1)

  1. मुद्रासुधारं करोति ।
  2. ऊरु-जानु-गुल्फयोः च दृढीकरणं करोति ।
  3. उदरं नितम्बं च दृढं करोति ।
  4. यह सायटिका को दूर करता है।
  5. समतलपदानि न्यूनीकरोति ।

उधर्व तादासन करने से पूर्व सावधानी

अनेक वैज्ञानिक अध्ययनों के अनुसार अधोलिखित रोगों में सावधानी ग्रहण की आवश्यकता है(YR/2)

  1. न तु तेषां व्यक्तिनां कृते येषां शिरोवेदना, अनिद्रा, अनिद्रा, निम्न रक्तचाप इत्यादीनां समस्याः सन्ति।

अतः, यदि भवतः उपरि उल्लिखितानां समस्यानां कश्चन समस्या अस्ति तर्हि स्वचिकित्सकेन सह परामर्शं कुर्वन्तु।

Histroy एवं योग का वैज्ञानिक आधार

पवित्रलेखानां मौखिकप्रसारणस्य, तस्य शिक्षायाः गोपनीयतायाः च कारणात् योगस्य अतीतं रहस्य-भ्रम-सम्पन्नम् अस्ति । नाजुक ताड़पत्रों पर प्रारम्भिक योग साहित्य दर्ज किया गया था। अतः सहजतया क्षतिग्रस्तं, नष्टं, नष्टं वा अभवत् । योगस्य उत्पत्तिः ५,००० वर्षाणाम् अधिककालं यावत् भवितुं शक्नोति । तथापि अन्ये शिक्षाविदः मन्यन्ते यत् एतत् १०,००० वर्षाणि यावत् पुरातनं भवितुम् अर्हति । योगस्य दीर्घः यशस्वी च इतिहासः चतुर्भिः विशिष्टेषु वृद्धि-अभ्यास-आविष्कार-कालेषु विभक्तः भवेत् ।

  • पूर्व शास्त्रीय योग
  • शास्त्रीय योग
  • उत्तर शास्त्रीय योग
  • आधुनिक योग

योग दार्शनिक स्वरों वाला मनोवैज्ञानिक विज्ञान है। पतंजलि अपनी योग पद्धति का आरंभ करते हैं यह निर्देश देकर कि मन का नियमन अवश्य करना चाहिए – योगाः-चित्त-वृत्ति-निरोधः। सांख्यवेदान्तयोः दृश्यमानानां मनसः नियमनस्य आवश्यकतायाः बौद्धिकमूलाधारेषु पतञ्जलिः न गहनं करोति । योग इति मनसः नियमः, विचार-द्रव्यस्य बाध्यता इति आह । योग व्यक्तिगत अनुभव पर आधारित एक विज्ञान है। योग का सबसे आवश्यक लाभ यह है कि यह हमें स्वस्थ शारीरिक एवं मानसिक स्थिति बनाए रखने में सहायक होता है।

योगः वृद्धावस्थायाः प्रक्रियां मन्दं कर्तुं साहाय्यं कर्तुं शक्नोति । यतः वृद्धत्वं प्रायः स्वमद्यपानेन वा आत्मविषेण वा आरभ्यते। अतः, वयं शरीरं स्वच्छं, लचीलं, सम्यक् स्नेहनं च कृत्वा कोशिकाक्षयस्य कैटाबोलिक प्रक्रियां पर्याप्ततया सीमितं कर्तुं शक्नुमः। योगासन, प्राणायाम, ध्यान सभी को मिलाकर योग का पूर्ण लाभ प्राप्त करना होगा।

संक्षेपः
उधर्व तादासन मांसपेशियों की लचीलापन बढ़ाने, शरीर के आकार में सुधार, मानसिक तनाव को कम करने, साथ ही समग्र स्वास्थ्य में सुधार करने में सहायक होता है।