योगः

उत्तान मण्डुकसन क्या है, इसके लाभ एवं सावधानियाँ

What is Uttana Mandukasana, Its Benefits & Precautions

उत्तान मण्डुकसन इति किम्

उत्तान मण्डुकसन मण्डूक संस्कृत में मण्डूक का अर्थ है। उत्तान-मण्डुकासने शरीर उद्धृत मण्डूक समान है इसीलिए इसे ‘उत्तन-माण्डुकसन’ कहते हैं।

इति अपि ज्ञातव्यम्: विस्तारित मेंढक मुद्रा, खिंचाव मेंढक मुद्रा, उतान-मण्डूक-आसन, उतान या उत्तान-माण्डुक-आसन

इस आसन को कैसे प्रारम्भ करे

  • वज्रासन में बैठकर जानु चौड़ा रखें।
  • परस्परं स्पृशन्तु महापादाङ्गुलं ऋजुं शरीरम् ।
  • ततः शिरः पृष्ठतः बाहुद्वयं लङ्घ्य विपरीतस्कन्धयोः ऊर्ध्वभागे हस्तौ स्थापयतु ।
  • हनुः स्पृशेत् वक्षःस्थलं जालंधरबन्धवत् ।।
  • इस आसन में जालंधर, उद्दियान एवं मूल के बन्ध भी किये जाते हैं।

इस आसन को कैसे समाप्त करें

  • मुक्तिं कर्तुं पुनः आरम्भस्थाने आगत्य ततः आरामं कुर्वन्तु।

विडियो ट्यूटोरियल

उत्तम मण्डूकसन के लाभ

शोध के अनुसार यह आसन नीचे के अनुसार सहायक है(YR/1)

  1. एतत् फुफ्फुसशक्तिं, वक्षःस्थलस्य उदरस्य च भित्तिषु परिसञ्चरणं, उदरस्य, स्कन्धस्य च मांसपेशिनां स्वरं च सुधरयति ।
  2. केषुचित् जनासु सायटिका अपि सुधरति ।

उत्तान मण्डुकासन करने से पूर्व सावधानी

अनेक वैज्ञानिक अध्ययनों के अनुसार अधोलिखित रोगों में सावधानी ग्रहण की आवश्यकता है(YR/2)

  1. मेरुदण्डविकृतियुक्ताः, नितम्बसन्धिविकलाङ्गाः, तीव्रपृष्ठवेदना च जनाः एतत् व्यायामं न कुर्वन्ति ।

अतः, यदि भवतः उपरि उल्लिखितानां समस्यानां कश्चन समस्या अस्ति तर्हि स्वचिकित्सकेन सह परामर्शं कुर्वन्तु।

Histroy एवं योग का वैज्ञानिक आधार

पवित्रलेखानां मौखिकप्रसारणस्य, तस्य शिक्षायाः गोपनीयतायाः च कारणात् योगस्य अतीतं रहस्य-भ्रम-सम्पन्नम् अस्ति । नाजुक ताड़पत्रों पर प्रारम्भिक योग साहित्य दर्ज किया गया था। अतः सहजतया क्षतिग्रस्तं, नष्टं, नष्टं वा अभवत् । योगस्य उत्पत्तिः ५,००० वर्षाणाम् अधिककालं यावत् भवितुं शक्नोति । तथापि अन्ये शिक्षाविदः मन्यन्ते यत् एतत् १०,००० वर्षाणि यावत् पुरातनं भवितुम् अर्हति । योगस्य दीर्घः यशस्वी च इतिहासः चतुर्भिः विशिष्टेषु वृद्धि-अभ्यास-आविष्कार-कालेषु विभक्तः भवेत् ।

  • पूर्व शास्त्रीय योग
  • शास्त्रीय योग
  • उत्तर शास्त्रीय योग
  • आधुनिक योग

योग दार्शनिक स्वरों वाला मनोवैज्ञानिक विज्ञान है। पतंजलि अपनी योग पद्धति का आरंभ करते हैं यह निर्देश देकर कि मन का नियमन अवश्य करना चाहिए – योगाः-चित्त-वृत्ति-निरोधः। सांख्यवेदान्तयोः दृश्यमानानां मनसः नियमनस्य आवश्यकतायाः बौद्धिकमूलाधारेषु पतञ्जलिः न गहनं करोति । योग इति मनसः नियमः, विचार-द्रव्यस्य बाध्यता इति आह । योग व्यक्तिगत अनुभव पर आधारित एक विज्ञान है। योग का सबसे आवश्यक लाभ यह है कि यह हमें स्वस्थ शारीरिक एवं मानसिक स्थिति बनाए रखने में सहायक होता है।

योगः वृद्धावस्थायाः प्रक्रियां मन्दं कर्तुं साहाय्यं कर्तुं शक्नोति । यतः वृद्धत्वं प्रायः स्वमद्यपानेन वा आत्मविषेण वा आरभ्यते। अतः, वयं शरीरं स्वच्छं, लचीलं, सम्यक् स्नेहनं च कृत्वा कोशिकाक्षयस्य कैटाबोलिक प्रक्रियां पर्याप्ततया सीमितं कर्तुं शक्नुमः। योगासन, प्राणायाम, ध्यान सभी को मिलाकर योग का पूर्ण लाभ प्राप्त करना होगा।

संक्षेपः
उत्तान मण्डुकसन मांसपेशियों की लचीलापन बढ़ाने में सहायक होता है, शरीर के आकार में सुधार करता है, मानसिक तनाव को कम करता है, साथ ही समग्र स्वास्थ्य में सुधार करता है।