योगः

उत्तान पदासन क्या है, इसके लाभ एवं सावधानियाँ

What is Uttana Padasana, Its Benefits & Precautions

उत्तान पदासन इति किम्

उत्तान पदासन यह एक पारम्परिक आसन है। अस्य आसनस्य कृते भवन्तः पृष्ठे शयनं कर्तुं अर्हन्ति। पादयोः मिलित्वा कुरुत।

  • स्कन्धात् ४ तः ६ इञ्च् दूरे स्वपार्श्वे तलम् अधोमुखं कृत्वा अञ्जलिं स्थापयन्तु ।

इति अपि ज्ञातव्यम्: उभरा पैर मुद्रा, उभरा पैर मुद्रा, उत्तन् पद आसन, उत्तान पद आसन

इस आसन को कैसे प्रारम्भ करे

  • पृष्ठतः समतलं शयनं कृत्वा पादौ एकत्र कृत्वा जानुभ्यां कठिनं कृत्वा।
  • श्वसिति।

इस आसन को कैसे समाप्त करें

  • निःश्वासं कृत्वा पादौ बाहून् च तलम् अवतारयतु।
  • कण्ठं ऋजुं कृत्वा पृष्ठं अधः कृत्वा आरामं कुर्वन्तु।

विडियो ट्यूटोरियल

उत्तम पदासन के लाभ

शोध के अनुसार यह आसन नीचे के अनुसार सहायक है(YR/1)

  1. मधुमेह, कब्ज, अपच एवं तंत्रिका दुर्बलता से पीड़ितों के लिए यह आसन बहुत लाभकारी है।
  2. कटिबन्धेन स्नायुकर्षणेन च पीडिताः जनाः तस्य अभ्यासं न कुर्वन्तु ।

उत्तान पदासन करने से पूर्व सावधानी

अनेक वैज्ञानिक अध्ययनों के अनुसार अधोलिखित रोगों में सावधानी ग्रहण की आवश्यकता है(YR/2)

  1. उच्च दाब एवं खिंचाव निम्न उदर पर महसूस किया, अतः क्षमता के अनुसार अभ्यास करें।
  2. आरम्भे पादौ उत्थापनार्थं हस्तयोः साहाय्यं गृह्यताम्।
  3. पादोत्थापनकाले जानुषु पादान् न मोचयेत्।
  4. कटिबन्धेन स्नायुकर्षणेन च पीडिताः जनाः तस्य अभ्यासं न कुर्वन्तु ।

अतः, यदि भवतः उपरि उल्लिखितानां समस्यानां कश्चन समस्या अस्ति तर्हि स्वचिकित्सकेन सह परामर्शं कुर्वन्तु।

Histroy एवं योग का वैज्ञानिक आधार

पवित्रलेखानां मौखिकप्रसारणस्य, तस्य शिक्षायाः गोपनीयतायाः च कारणात् योगस्य अतीतं रहस्य-भ्रम-सम्पन्नम् अस्ति । नाजुक ताड़पत्रों पर प्रारम्भिक योग साहित्य दर्ज किया गया था। अतः सहजतया क्षतिग्रस्तं, नष्टं, नष्टं वा अभवत् । योगस्य उत्पत्तिः ५,००० वर्षाणाम् अधिककालं यावत् भवितुं शक्नोति । तथापि अन्ये शिक्षाविदः मन्यन्ते यत् एतत् १०,००० वर्षाणि यावत् पुरातनं भवितुम् अर्हति । योगस्य दीर्घः यशस्वी च इतिहासः चतुर्भिः विशिष्टेषु वृद्धि-अभ्यास-आविष्कार-कालेषु विभक्तः भवेत् ।

  • पूर्व शास्त्रीय योग
  • शास्त्रीय योग
  • उत्तर शास्त्रीय योग
  • आधुनिक योग

योग दार्शनिक स्वरों वाला मनोवैज्ञानिक विज्ञान है। पतंजलि अपनी योग पद्धति का आरंभ करते हैं यह निर्देश देकर कि मन का नियमन अवश्य करना चाहिए – योगाः-चित्त-वृत्ति-निरोधः। सांख्यवेदान्तयोः दृश्यमानानां मनसः नियमनस्य आवश्यकतायाः बौद्धिकमूलाधारेषु पतञ्जलिः न गहनं करोति । योग इति मनसः नियमः, विचार-द्रव्यस्य बाध्यता इति आह । योग व्यक्तिगत अनुभव पर आधारित एक विज्ञान है। योग का सबसे आवश्यक लाभ यह है कि यह हमें स्वस्थ शारीरिक एवं मानसिक स्थिति बनाए रखने में सहायक होता है।

योगः वृद्धावस्थायाः प्रक्रियां मन्दं कर्तुं साहाय्यं कर्तुं शक्नोति । यतः वृद्धत्वं प्रायः स्वमद्यपानेन वा आत्मविषेण वा आरभ्यते। अतः, वयं शरीरं स्वच्छं, लचीलं, सम्यक् स्नेहनं च कृत्वा कोशिकाक्षयस्य कैटाबोलिक प्रक्रियां पर्याप्ततया सीमितं कर्तुं शक्नुमः। योगासन, प्राणायाम, ध्यान सभी को मिलाकर योग का पूर्ण लाभ प्राप्त करना होगा।

संक्षेपः
उत्तान पदासन मांसपेशियों की लचीलापन बढ़ाने में सहायक होता है, शरीर के आकार में सुधार करता है, मानसिक तनाव को कम करता है, साथ ही समग्र स्वास्थ्य में सुधार करता है।