योगः

उत्तान कुर्मासन क्या है, इसके लाभ एवं सावधानियाँ

What is Uttana Kurmasana, Its Benefits & Precautions

उत्तान कुर्मासन इति किम्

उत्तान कुर्मासन कुर्म’ इति कूर्म इत्यर्थः । प्रथमे चरणे बाहू शरीरस्य उभयतः प्रसारयन्ति, पादौ बाहू उपरि, वक्षःस्थलं स्कन्धं च भूमौ भवन्ति ।

  • एष कूर्मः सञ्जालितपादः । परे चरणे हस्तौ शरीरस्य पृष्ठतः आनयन्ति, अञ्जलिः ऊर्ध्वमुखाः।
  • मुद्रायाः अयं अन्तिमः चरणः स्वस्य शंखं प्रति निवृत्तः कूर्म इव दृश्यते, यत्र शिरः पुरतः पादाः एकत्र कुञ्चिताः भवन्ति, नितम्बस्य उपरि हस्ताः निमीलिताः भवन्ति

इति अपि ज्ञातव्यम्: उल्टा कछुआ मुद्रा, कच्छुआ या कचुआ आसन, उत्तान कुर्म आसन, उत्तान कर्म आसन, तीव्र या विस्तारित कछुआ मुद्रा

इस आसन को कैसे प्रारम्भ करे

  • वज्रासन की स्थिति से प्रारम्भ करें .
  • अधुना अग्रे वक्रं कृत्वा भूमौ शिरः स्थापयन्तु।
  • नासिका जानुसमीपं कृत्वा बाहू पुनः पादयोः प्रसारयतु ।
  • तव हस्तपादौ परस्परं समानान्तरं तिष्ठेयुः अञ्जलिः ऊर्ध्वमुखाः भवेयुः ।

इस आसन को कैसे समाप्त करें

  • मुक्तं कर्तुं : शनैः शनैः प्रथमस्थाने पुनः आगत्य आरामं कुर्वन्तु।

विडियो ट्यूटोरियल

उत्तम कुर्मासन के लाभ

शोध के अनुसार यह आसन नीचे के अनुसार सहायक है(YR/1)

  1. कूर्मः नितम्बं उद्घाट्य ऊरुपृष्ठस्कन्धं च प्रसारयति ।
  2. यह मुद्रा मन का ध्यान आन्तरिक रूप से आकर्षित करती है तथा समर्पण, आन्तरिक सुरक्षा एवं शान्ति को बढ़ावा देती है।

उत्तान कुर्मासन करने से पूर्व सावधानी

अनेक वैज्ञानिक अध्ययनों के अनुसार अधोलिखित रोगों में सावधानी ग्रहण की आवश्यकता है(YR/2)

  1. न तु येषां जनानां नितम्बबाहुस्कन्धयोः अद्यतनं वा दीर्घकालं वा क्षतिः भवति ।

अतः, यदि भवतः उपरि उल्लिखितानां समस्यानां कश्चन समस्या अस्ति तर्हि स्वचिकित्सकेन सह परामर्शं कुर्वन्तु।

Histroy एवं योग का वैज्ञानिक आधार

पवित्रलेखानां मौखिकप्रसारणस्य, तस्य शिक्षायाः गोपनीयतायाः च कारणात् योगस्य अतीतं रहस्य-भ्रम-सम्पन्नम् अस्ति । नाजुक ताड़पत्रों पर प्रारम्भिक योग साहित्य दर्ज किया गया था। अतः सहजतया क्षतिग्रस्तं, नष्टं, नष्टं वा अभवत् । योगस्य उत्पत्तिः ५,००० वर्षाणाम् अधिककालं यावत् भवितुं शक्नोति । तथापि अन्ये शिक्षाविदः मन्यन्ते यत् एतत् १०,००० वर्षाणि यावत् पुरातनं भवितुम् अर्हति । योगस्य दीर्घः यशस्वी च इतिहासः चतुर्भिः विशिष्टेषु वृद्धि-अभ्यास-आविष्कार-कालेषु विभक्तः भवेत् ।

  • पूर्व शास्त्रीय योग
  • शास्त्रीय योग
  • उत्तर शास्त्रीय योग
  • आधुनिक योग

योग दार्शनिक स्वरों वाला मनोवैज्ञानिक विज्ञान है। पतंजलि अपनी योग पद्धति का आरंभ करते हैं यह निर्देश देकर कि मन का नियमन अवश्य करना चाहिए – योगाः-चित्त-वृत्ति-निरोधः। सांख्यवेदान्तयोः दृश्यमानानां मनसः नियमनस्य आवश्यकतायाः बौद्धिकमूलाधारेषु पतञ्जलिः न गहनं करोति । योग इति मनसः नियमः, विचार-द्रव्यस्य बाध्यता इति आह । योग व्यक्तिगत अनुभव पर आधारित एक विज्ञान है। योग का सबसे आवश्यक लाभ यह है कि यह हमें स्वस्थ शारीरिक एवं मानसिक स्थिति बनाए रखने में सहायक होता है।

योगः वृद्धावस्थायाः प्रक्रियां मन्दं कर्तुं साहाय्यं कर्तुं शक्नोति । यतः वृद्धत्वं प्रायः स्वमद्यपानेन वा आत्मविषेण वा आरभ्यते। अतः, वयं शरीरं स्वच्छं, लचीलं, सम्यक् स्नेहनं च कृत्वा कोशिकाक्षयस्य कैटाबोलिक प्रक्रियां पर्याप्ततया सीमितं कर्तुं शक्नुमः। योगासन, प्राणायाम, ध्यान सभी को मिलाकर योग का पूर्ण लाभ प्राप्त करना होगा।

संक्षेपः
उत्तान कुर्मासन मांसपेशियों की लचीलापन बढ़ाने, शरीर के आकार में सुधार, मानसिक तनाव को कम करने, साथ ही समग्र स्वास्थ्य में सुधार करने में सहायक होता है।